|| दारिद्र्य दहन शिवस्तोत्रं || : -

 || दारिद्र्य दहन शिवस्तोत्रं || : -




|| दारिद्र्य दहन शिवस्तोत्रं ||


=|| दारिद्र्य दहन शिवस्तोत्रं || =


=|| दारिद्र्य दहन शिवस्तोत्रं ||=

☀☀☀☀☀|| दारिद्र्य दहन शिवस्तोत्रं ||☀☀☀☀☀



विश्वेश्वराय नरकार्णव तारणाय कणामृताय शशिशेखरधारणाय |

कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय || १||



गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय |

गंगाधराय गजराजविमर्दनाय दारिद्र्य दुःखदहनाय नमः शिवाय || २||



भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय |

ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य दुःखदहनाय नमः शिवाय || ३||



चर्मम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय |

मंझीरपादयुगलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय || ४||



पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय |

आनन्दभूमिवरदाय तमोमयाय दारिद्र्य दुःखदहनाय नमः शिवाय || ५||



भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय |

नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्य दुःखदहनाय नमः शिवाय || ६||



रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय |

पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्य दुःखदहनाय नमः शिवाय || ७||



मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय |

मातङ्गचर्मवसनाय महेश्वराय दारिद्र्य दुःखदहनाय नमः शिवाय || ८||



वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणं |सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् |

त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् || ९||



|| इति श्रीवसिष्ठविरचितं दारिद्र्यदहनशिवस्तोत्रं सम्पूर्णम् || 




समाप्त


ऐं ह्रीं श्रीं हों जूं स:




Comments

Popular posts from this blog

ગાયત્રી શતક પાઠ અને ગાયત્રી ચાલીસા

ભક્તિ ચેનલ ઓલ નામ

Anand No Garbo With Gujarati Lyrics - આનંદ નો ગરબો